A 419-8 Mukundavijaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/8
Title: Mukundavijaya
Dimensions: 25.1 x 10.3 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/134
Remarks:


Reel No. A 419-8 Inventory No. 44799

Title Mukundavijaya

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.1 x 10.3 cm

Folios 48

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Scribe Nārāyaṇasiṃha

Date of Copying NS 724

King Jagajjyotirmalla

Place of Deposit NAK

Accession No. 1/134

Manuscript Features

Index in the fols. 47r–48v

Excerpts

Beginning

❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ namaḥ ||

śrīsūryyāya namaḥ ||

avidyātimirocchedi vidhyākara sahasrakaṃ |

ja(2)gad ānandakandaṃ taṃ mukundamihiraṃ numaḥ ||

kamalakumudabandhū locane dhārayan yo,

rahasi jaladhiputryā(3)liṃgitāṃga salajjaṃ |

hṛtavasanasupīnottuṃgavakṣojadīkṣā,

kṣudhita iva diśatvānandavṛndaṃ mukundaḥ ||

bra(4)hmaviṣṇum api yāmalāgamān

ākalayya giriśānuśāsanaṃ |

racyate svaravidāṃ sukhāvahaḥ

śrīmukundavi(5)jayodayaḥ śubhaḥ || (fol. 1v1–5)

End

kapāle bhūpāle stad anu vadane paṃḍitavaro,

dhanādhyakṣo vakṣasy anupamabadhūr dakṣiṇakare |

kare vāme bhaikṣyaṃ bhramaṇam athavā dakṣiṇapade,

pade vāme mṛtyur bhavati nijanakṣatrapatanāt || ||

dayādānadākṣiṇyavidhyāmbudhiśrī-

jagajjyotimallakṣitīśānakasya |

samājñāṃ samāsādya sadyonavadyaṃ,

jagajyoti taṃ bhūbalaiś cakrapuṃjaiḥ || (fol. 46v6–9)

Colophon

śrīnepālamate gate śrutiśikṣikṣooṇīdharair aṃkite,

some paṃcadaśītithau sitarucāvāṣāḍhamāse punaḥ |

drāṅnārāyaṇasiṃha eṣa nikhilaprajñāvatāṃ prītaye,

lokānandakaraṃ mukundavijayaṃ puṣṭaṃ (!) samastaṃ vyadhāt || (fol. 46v9–10)

Microfilm Details

Reel No. A 419/8

Date of Filming 07-08-1972

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 31-05-2006

Bibliography