A 419-8 Mukundavijaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/8
Title: Mukundavijaya
Dimensions: 25.1 x 10.3 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/134
Remarks:
Reel No. A 419-8 Inventory No. 44799
Title Mukundavijaya
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 25.1 x 10.3 cm
Folios 48
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Scribe Nārāyaṇasiṃha
Date of Copying NS 724
King Jagajjyotirmalla
Place of Deposit NAK
Accession No. 1/134
Manuscript Features
Index in the fols. 47r–48v
Excerpts
Beginning
❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ namaḥ ||
śrīsūryyāya namaḥ ||
avidyātimirocchedi vidhyākara sahasrakaṃ |
ja(2)gad ānandakandaṃ taṃ mukundamihiraṃ numaḥ ||
kamalakumudabandhū locane dhārayan yo,
rahasi jaladhiputryā(3)liṃgitāṃga salajjaṃ |
hṛtavasanasupīnottuṃgavakṣojadīkṣā,
kṣudhita iva diśatvānandavṛndaṃ mukundaḥ ||
bra(4)hmaviṣṇum api yāmalāgamān
ākalayya giriśānuśāsanaṃ |
racyate svaravidāṃ sukhāvahaḥ
śrīmukundavi(5)jayodayaḥ śubhaḥ || (fol. 1v1–5)
End
kapāle bhūpāle stad anu vadane paṃḍitavaro,
dhanādhyakṣo vakṣasy anupamabadhūr dakṣiṇakare |
kare vāme bhaikṣyaṃ bhramaṇam athavā dakṣiṇapade,
pade vāme mṛtyur bhavati nijanakṣatrapatanāt || ||
dayādānadākṣiṇyavidhyāmbudhiśrī-
jagajjyotimallakṣitīśānakasya |
samājñāṃ samāsādya sadyonavadyaṃ,
jagajyoti taṃ bhūbalaiś cakrapuṃjaiḥ || (fol. 46v6–9)
Colophon
śrīnepālamate gate śrutiśikṣikṣooṇīdharair aṃkite,
some paṃcadaśītithau sitarucāvāṣāḍhamāse punaḥ |
drāṅnārāyaṇasiṃha eṣa nikhilaprajñāvatāṃ prītaye,
lokānandakaraṃ mukundavijayaṃ puṣṭaṃ (!) samastaṃ vyadhāt || (fol. 46v9–10)
Microfilm Details
Reel No. A 419/8
Date of Filming 07-08-1972
Exposures 50
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 31-05-2006
Bibliography